Sri Subrahmanya Sahasranama Stotra

Hari Om

As per scriptures, by chanting daily The Thousand Names of Lord Muruga, one can get rid of all sins and receive bountiful Blessings of Lord Muruga for security, peace, success and happiness.

Shri Subramanya Sahasranama is a divine work comprising of  1000 names of Lord Skanda or Subramanya, the divine lord of youth, energy and vigour, These sacred hymns were written in Skanda Purana as part of the communication between Brahma deva and Deva Rishi Naradhji. Chanting Subramanya Sahasranama and offering pooja every Tuesday, Shasti thithi day and Krithika star day is considered very beneficial and auspicious. 

One who chants Subramanya Sahasranama with utmost devotion with their mind full of concentration, is blessed with longevity and safety, and bestowed with strength, valour, health and victory in all their good endeavours That devotee will also be granted trouble-free healthy life and living.

The Sahasranama:

ōṁ acintyaśaktayē namaḥ |

ōṁ anaghāya namaḥ |

ōṁ akṣōbhyāya namaḥ |

ōṁ aparājitāya namaḥ |

ōṁ anāthavatsalāya namaḥ |

ōṁ amōghāya namaḥ |

ōṁ aśōkāya namaḥ |

ōṁ ajarāya namaḥ |

ōṁ abhayāya namaḥ |

ōṁ atyudārāya namaḥ | 10

ōṁ aghaharāya namaḥ |

ōṁ agragaṇyāya namaḥ |

ōṁ adrijāsutāya namaḥ |

ōṁ anantamahimnē namaḥ |

ōṁ apārāya namaḥ |

ōṁ anantasaukhyapradāya namaḥ |

ōṁ avyayāya namaḥ |

ōṁ anantamōkṣadāya namaḥ |

ōṁ anādayē namaḥ |

ōṁ apramēyāya namaḥ | 20

ōṁ akṣarāya namaḥ |

ōṁ acyutāya namaḥ |

ōṁ akalmaṣāya namaḥ |

ōṁ abhirāmāya namaḥ |

ōṁ agradhuryāya namaḥ |

ōṁ amitavikramāya namaḥ |

ōṁ anāthanāthāya namaḥ |

ōṁ amalāya namaḥ |

ōṁ apramattāya namaḥ |

ōṁ amaraprabhavē namaḥ | 30

ōṁ arindamāya namaḥ |

ōṁ akhilādhārāya namaḥ |

ōṁ aṇimādiguṇāya namaḥ |

ōṁ agragaṇyāya namaḥ |

ōṁ acañcalāya namaḥ |

ōṁ amarastutyāya namaḥ |

ōṁ akalaṅkāya namaḥ |

ōṁ amitāśanāya namaḥ |

ōṁ agnibhuvē namaḥ |

ōṁ anavadyāṅgāya namaḥ | 40

ōṁ adbhutāya namaḥ |

ōṁ abhīṣṭadāyakāya namaḥ |

ōṁ atīndriyāya namaḥ |

ōṁ apramēyātmanē namaḥ |

ōṁ adr̥śyāya namaḥ |

ōṁ avyaktalakṣaṇāya namaḥ |

ōṁ āpadvināśakāya namaḥ |

ōṁ āryāya namaḥ |

ōṁ āḍhyāya namaḥ |

ōṁ āgamasaṁstutāya namaḥ | 50

ōṁ ārtasaṁrakṣaṇāya namaḥ |

ōṁ ādyāya namaḥ |

ōṁ ānandāya namaḥ |

ōṁ āryasēvitāya namaḥ |

ōṁ āśritēṣṭārthavaradāya namaḥ |

ōṁ ānandinē namaḥ |

ōṁ ārtaphalapradāya namaḥ |

ōṁ āścaryarūpāya namaḥ |

ōṁ ānandāya namaḥ |

ōṁ āpannārtivināśanāya namaḥ | 60

ōṁ ibhavaktrānujāya namaḥ |

ōṁ iṣṭāya namaḥ |

ōṁ ibhāsuraharātmajāya namaḥ |

ōṁ itihāsaśrutistutyāya namaḥ |

ōṁ indrabhōgaphalapradāya namaḥ |

ōṁ iṣṭāpūrtaphalapradayē namaḥ |

ōṁ iṣṭēṣṭavaradāyakāya namaḥ |

ōṁ ihāmutrēṣṭaphaladāya namaḥ |

ōṁ iṣṭadāya namaḥ |

ōṁ indravanditāya namaḥ | 70

ōṁ īḍanīyāya namaḥ |

ōṁ īśaputrāya namaḥ |

ōṁ īpsitārthapradāyakāya namaḥ |

ōṁ ītibhītiharāya namaḥ |

ōṁ īḍyāya namaḥ |

ōṁ īṣaṇātrayavarjitāya namaḥ |

ōṁ udārakīrtayē namaḥ |

ōṁ udyōginē namaḥ |

ōṁ utkr̥ṣṭōruparākramāya namaḥ |

ōṁ utkr̥ṣṭaśaktayē namaḥ | 80

ōṁ utsāhāya namaḥ |

ōṁ udārāya namaḥ |

ōṁ utsavapriyāya namaḥ |

ōṁ ujjr̥mbhāya namaḥ |

ōṁ udbhavāya namaḥ |

ōṁ ugrāya namaḥ |

ōṁ udagrāya namaḥ |

ōṁ ugralōcanāya namaḥ |

ōṁ unmattāya namaḥ |

ōṁ ugraśamanāya namaḥ | 90

ōṁ udvēgaghnōragēśvarāya namaḥ |

ōṁ uruprabhāvāya namaḥ |

ōṁ udīrṇāya namaḥ |

ōṁ umāputrāya namaḥ |

ōṁ udāradhiyē namaḥ |

ōṁ ūrdhvarētaḥsutāya namaḥ |

ōṁ ūrdhvagatidāya namaḥ |

ōṁ ūrjapālakāya namaḥ |

ōṁ ūrjitāya namaḥ |

ōṁ ūrdhvagāya namaḥ | 100

ōṁ ūrdhvāya namaḥ |

ōṁ ūrdhvalōkaikanāyakāya namaḥ |

ōṁ ūrjāvatē namaḥ |

ōṁ ūrjitōdārāya namaḥ |

ōṁ ūrjitōrjitaśāsanāya namaḥ |

ōṁ r̥ṣidēvagaṇastutyāya namaḥ |

ōṁ r̥ṇatrayavimōcanāya namaḥ |

ōṁ r̥jurūpāya namaḥ |

ōṁ r̥jukarāya namaḥ |

ōṁ r̥jumārgapradarśanāya namaḥ | 110

ōṁ r̥tambarāya namaḥ |

ōṁ r̥juprītāya namaḥ |

ōṁ r̥ṣabhāya namaḥ |

ōṁ r̥ddhidāya namaḥ |

ōṁ r̥tāya namaḥ |

ōṁ lulitōddhārakāya namaḥ |

ōṁ lūtabhavapāśaprabhañjanāya namaḥ |

ōṁ ēṇāṅkadharasatputrāya namaḥ |

ōṁ ēkasmai namaḥ |

ōṁ ēnōvināśanāya namaḥ | 120

ōṁ aiśvaryadāya namaḥ |

ōṁ aindrabhōginē namaḥ |

ōṁ aitihyāya namaḥ |

ōṁ aindravanditāya namaḥ |

ōṁ ōjasvinē namaḥ |

ōṁ ōṣadhisthānāya namaḥ |

ōṁ ōjōdāya namaḥ |

ōṁ ōdanapradāya namaḥ |

ōṁ audāsīnāya namaḥ |

ōṁ aupamēyāya namaḥ | 130

ōṁ augrāya namaḥ |

ōṁ aunnatyadāyakāya namaḥ |

ōṁ audāryāya namaḥ |

ōṁ auṣadhakarāya namaḥ |

ōṁ auṣadhāya namaḥ |

ōṁ auṣadhākarāya namaḥ |

ōṁ aṁśumālinē namaḥ |

ōṁ aṁśumālīḍyāya namaḥ |

ōṁ ambikātanayāya namaḥ |

ōṁ annadāya namaḥ | 140

ōṁ andhakārisutāya namaḥ |

ōṁ andhatvahāriṇē namaḥ |

ōṁ ambujalōcanāya namaḥ |

ōṁ astamāyāya namaḥ |

ōṁ amarādhīśāya namaḥ |

ōṁ aspaṣṭāya namaḥ |

ōṁ astōkapuṇyadāya namaḥ |

ōṁ astāmitrāya namaḥ |

ōṁ astarūpāya namaḥ |

ōṁ askhalatsugatidāyakāya namaḥ | 150

ōṁ kārtikēyāya namaḥ |

ōṁ kāmarūpāya namaḥ |

ōṁ kumārāya namaḥ |

ōṁ krauñcadhāraṇāya namaḥ |

ōṁ kāmadāya namaḥ |

ōṁ kāraṇāya namaḥ |

ōṁ kāmyāya namaḥ |

ōṁ kamanīyāya namaḥ |

ōṁ kr̥pākarāya namaḥ |

ōṁ kāñcanābhāya namaḥ | 160

ōṁ kāntiyuktāya namaḥ |

ōṁ kāminē namaḥ |

ōṁ kāmapradāya namaḥ |

ōṁ kavayē namaḥ |

ōṁ kīrtikr̥tē namaḥ |

ōṁ kukkuṭadharāya namaḥ |

ōṁ kūṭasthāya namaḥ |

ōṁ kuvalēkṣaṇāya namaḥ |

ōṁ kuṅkumāṅgāya namaḥ |

ōṁ klamaharāya namaḥ | 170

ōṁ kuśalāya namaḥ |

ōṁ kukkuṭadhvajāya namaḥ |

ōṁ kr̥śānusambhavāya namaḥ |

ōṁ kr̥̄rāya namaḥ |

ōṁ kr̥̄raghnāya namaḥ |

ōṁ kalitāpahr̥tē namaḥ |

ōṁ kāmarūpāya namaḥ |

ōṁ kalpataravē namaḥ |

ōṁ kāntāya namaḥ |

ōṁ kāmitadāyakāya namaḥ | 180

ōṁ kalyāṇakr̥tē namaḥ |

ōṁ klēśanāśāya namaḥ |

ōṁ kr̥pālavē namaḥ |

ōṁ karuṇākarāya namaḥ |

ōṁ kaluṣaghnāya namaḥ |

ōṁ kriyāśaktayē namaḥ |

ōṁ kaṭhōrāya namaḥ |

ōṁ kavacinē namaḥ |

ōṁ kr̥tinē namaḥ |

ōṁ kōmalāṅgāya namaḥ | 190

ōṁ kuśaprītāya namaḥ |

ōṁ kutsitaghnāya namaḥ |

ōṁ kalādharāya namaḥ |

ōṁ khyātāya namaḥ |

ōṁ khēṭadharāya namaḥ |

ōṁ khaḍginē namaḥ |

ōṁ khaṭvāṅginē namaḥ |

ōṁ khalanigrahāya namaḥ |

ōṁ khyātipradāya namaḥ |

ōṁ khēcarēśāya namaḥ | 200

ōṁ khyātēhāya namaḥ |

ōṁ khēcarastutāya namaḥ |

ōṁ kharatāpaharāya namaḥ |

ōṁ khasthāya namaḥ |

ōṁ khēcarāya namaḥ |

ōṁ khēcarāśrayāya namaḥ |

ōṁ khaṇḍēndumaulitanayāya namaḥ |

ōṁ khēlāya namaḥ |

ōṁ khēcarapālakāya namaḥ |

ōṁ khasthalāya namaḥ | 210

ōṁ khaṇḍitārkāya namaḥ |

ōṁ khēcarījanapūjitāya namaḥ |

ōṁ gāṅgēyāya namaḥ |

ōṁ girijāputrāya namaḥ |

ōṁ gaṇanāthānujāya namaḥ |

ōṁ guhāya namaḥ |

ōṁ gōptrē namaḥ |

ōṁ gīrvāṇasaṁsēvyāya namaḥ |

ōṁ guṇātītāya namaḥ |

ōṁ guhāśrayāya namaḥ | 220

ōṁ gatipradāya namaḥ |

ōṁ guṇanidhayē namaḥ |

ōṁ gambhīrāya namaḥ |

ōṁ girijātmajāya namaḥ |

ōṁ gūḍharūpāya namaḥ |

ōṁ gadaharāya namaḥ |

ōṁ guṇādhīśāya namaḥ |

ōṁ guṇāgraṇyē namaḥ |

ōṁ gōdharāya namaḥ |

ōṁ gahanāya namaḥ | 230

ōṁ guptāya namaḥ |

ōṁ garvaghnāya namaḥ |

ōṁ guṇavardhanāya namaḥ |

ōṁ guhyāya namaḥ |

ōṁ guṇajñāya namaḥ |

ōṁ gītijñāya namaḥ |

ōṁ gatātaṅkāya namaḥ |

ōṁ guṇāśrayāya namaḥ |

ōṁ gadyapadyapriyāya namaḥ |

ōṁ guṇyāya namaḥ | 240

ōṁ gōstutāya namaḥ |

ōṁ gaganēcarāya namaḥ |

ōṁ gaṇanīyacaritrāya namaḥ |

ōṁ gataklēśāya namaḥ |

ōṁ guṇārṇavāya namaḥ |

ōṁ ghūrṇitākṣāya namaḥ |

ōṁ ghr̥ṇinidhayē namaḥ |

ōṁ ghanagambhīraghōṣaṇāya namaḥ |

ōṁ ghaṇṭānādapriyāya namaḥ |

ōṁ ghōṣāya namaḥ | 250

ōṁ ghōrāghaughavināśanāya namaḥ |

ōṁ ghanānandāya namaḥ |

ōṁ gharmahantrē namaḥ |

ōṁ ghr̥ṇāvatē namaḥ |

ōṁ ghr̥ṣṭipātakāya namaḥ |

ōṁ ghr̥ṇinē namaḥ |

ōṁ ghr̥ṇākarāya namaḥ |

ōṁ ghōrāya namaḥ |

ōṁ ghōradaityaprahārakāya namaḥ |

ōṁ ghaṭitaiśvaryasandōhāya namaḥ | 260

ōṁ ghanārthāya namaḥ |

ōṁ ghanasaṅkramāya namaḥ |

ōṁ citrakr̥tē namaḥ |

ōṁ citravarṇāya namaḥ |

ōṁ cañcalāya namaḥ |

ōṁ capaladyutayē namaḥ |

ōṁ cinmayāya namaḥ |

ōṁ citsvarūpāya namaḥ |

ōṁ cirānandāya namaḥ |

ōṁ cirantanāya namaḥ | 270

ōṁ citrakēlayē namaḥ |

ōṁ citratarāya namaḥ |

ōṁ cintanīyāya namaḥ |

ōṁ camatkr̥tayē namaḥ |

ōṁ cōraghnāya namaḥ |

ōṁ caturāya namaḥ |

ōṁ cāravē namaḥ |

ōṁ cāmīkaravibhūṣaṇāya namaḥ |

ōṁ candrārkakōṭisadr̥śāya namaḥ |

ōṁ candramaulitanūbhavāya namaḥ | 280

ōṁ cāditāṅgāya namaḥ |

ōṁ chadmahantrē namaḥ |

ōṁ chēditākhilapātakāya namaḥ |

ōṁ chēdīkr̥tatamaḥklēśāya namaḥ |

ōṁ chatrīkr̥tamahāyaśasē namaḥ |

ōṁ chāditāśēṣasantāpāya namaḥ |

ōṁ caritāmr̥tasāgarāya namaḥ |

ōṁ channatraiguṇyarūpāya namaḥ |

ōṁ chātēhāya namaḥ |

ōṁ chinnasaṁśayāya namaḥ | 290

ōṁ chandōmayāya namaḥ |

ōṁ chandagāminē namaḥ |

ōṁ chinnapāśāya namaḥ |

ōṁ chaviśchadāya namaḥ |

ōṁ jagaddhitāya namaḥ |

ōṁ jagatpūjyāya namaḥ |

ōṁ jagajjyēṣṭhāya namaḥ |

ōṁ jaganmayāya namaḥ |

ōṁ janakāya namaḥ |

ōṁ jāhnavīsūnavē namaḥ | 300

ōṁ jitāmitrāya namaḥ |

ōṁ jagadguravē namaḥ |

ōṁ jayinē namaḥ |

ōṁ jitēndriyāya namaḥ |

ōṁ jaitrāya namaḥ |

ōṁ jarāmaraṇavarjitāya namaḥ |

ōṁ jyōtirmayāya namaḥ |

ōṁ jagannāthāya namaḥ |

ōṁ jagajjīvāya namaḥ |

ōṁ janāśrayāya namaḥ | 310

ōṁ jagatsēvyāya namaḥ |

ōṁ jagatkartrē namaḥ |

ōṁ jagatsākṣiṇē namaḥ |

ōṁ jagatpriyāya namaḥ |

ōṁ jambhārivandyāya namaḥ |

ōṁ jayadāya namaḥ |

ōṁ jagajjanamanōharāya namaḥ |

ōṁ jagadānandajanakāya namaḥ |

ōṁ janajāḍyāpahārakāya namaḥ |

ōṁ japākusumasaṅkāśāya namaḥ | 320

ōṁ janalōcanaśōbhanāya namaḥ |

ōṁ janēśvarāya namaḥ |

ōṁ jitakrōdhāya namaḥ |

ōṁ janajanmanibarhaṇāya namaḥ |

ōṁ jayadāya namaḥ |

ōṁ jantutāpaghnāya namaḥ |

ōṁ jitadaityamahāvrajāya namaḥ |

ōṁ jitamāyāya namaḥ |

ōṁ jitakrōdhāya namaḥ |

ōṁ jitasaṅgāya namaḥ | 330

ōṁ janapriyāya namaḥ |

ōṁ jhañjānilamahāvēgāya namaḥ |

ōṁ jharitāśēṣapātakāya namaḥ |

ōṁ jharjharīkr̥tadaityaughāya namaḥ |

ōṁ jhallarīvādyasampriyāya namaḥ |

ōṁ jñānamūrtayē namaḥ |

ōṁ jñānagamyāya namaḥ |

ōṁ jñāninē namaḥ |

ōṁ jñānamahānidhayē namaḥ |

ōṁ ṭaṅkāranr̥ttavibhavāya namaḥ | 340

ōṁ ṭaṅkavajradhvajāṅkitāya namaḥ |

ōṁ ṭaṅkitākhilalōkāya namaḥ |

ōṁ ṭaṅkitainastamōravayē namaḥ |

ōṁ ḍambaraprabhavāya namaḥ |

ōṁ ḍambhāya namaḥ |

ōṁ ḍamaḍḍamarukapriyāya namaḥ |

ōṁ ḍamarōtkaṭasannādāya namaḥ |

ōṁ ḍimbarūpasvarūpakāya namaḥ |

ōṁ ḍamarōtkaṭajāṇḍajāya namaḥ |

ōṁ ḍhakkānādaprītikarāya namaḥ | 350

ōṁ ḍhālitāsurasaṅkulāya namaḥ |

ōṁ ḍhaukitāmarasandōhāya namaḥ |

ōṁ ḍhuṇḍivighnēśvarānujāya namaḥ |

ōṁ tattvajñāya namaḥ |

ōṁ tattvagāya namaḥ |

ōṁ tīvrāya namaḥ |

ōṁ tapōrūpāya namaḥ |

ōṁ tapōmayāya namaḥ |

ōṁ trayīmayāya namaḥ |

ōṁ trikālajñāya namaḥ | 360

ōṁ trimūrtayē namaḥ |

ōṁ triguṇātmakāya namaḥ |

ōṁ tridaśēśāya namaḥ |

ōṁ tārakārayē namaḥ |

ōṁ tāpaghnāya namaḥ |

ōṁ tāpasapriyāya namaḥ |

ōṁ tuṣṭidāya namaḥ |

ōṁ tuṣṭikr̥tē namaḥ |

ōṁ tīkṣṇāya namaḥ |

ōṁ tapōrūpāya namaḥ | 370

ōṁ trikālavidē namaḥ |

ōṁ stōtrē namaḥ |

ōṁ stavyāya namaḥ |

ōṁ stavaprītāya namaḥ |

ōṁ stutayē namaḥ |

ōṁ stōtrāya namaḥ |

ōṁ stutipriyāya namaḥ |

ōṁ sthitāya namaḥ |

ōṁ sthāyinē namaḥ |

ōṁ sthāpakāya namaḥ | 380

ōṁ sthūlasūkṣmapradarśakāya namaḥ |

ōṁ sthaviṣṭhāya namaḥ |

ōṁ sthavirāya namaḥ |

ōṁ sthūlāya namaḥ |

ōṁ sthānadāya namaḥ |

ōṁ sthairyadāya namaḥ |

ōṁ sthirāya namaḥ |

ōṁ dāntāya namaḥ |

ōṁ dayāparāya namaḥ |

ōṁ dātrē namaḥ | 390

ōṁ duritaghnāya namaḥ |

ōṁ durāsadāya namaḥ |

ōṁ darśanīyāya namaḥ |

ōṁ dayāsārāya namaḥ |

ōṁ dēvadēvāya namaḥ |

ōṁ dayānidhayē namaḥ |

ōṁ durādharṣāya namaḥ |

ōṁ durvigāhyāya namaḥ |

ōṁ dakṣāya namaḥ |

ōṁ darpaṇaśōbhitāya namaḥ | 400

ōṁ durdharāya namaḥ |

ōṁ dānaśīlāya namaḥ |

ōṁ dvādaśākṣāya namaḥ |

ōṁ dviṣaḍbhujāya namaḥ |

ōṁ dviṣaṭkarṇāya namaḥ |

ōṁ dviṣaḍbāhavē namaḥ |

ōṁ dīnasantāpanāśanāya namaḥ |

ōṁ dandaśūkēśvarāya namaḥ |

ōṁ dēvāya namaḥ |

ōṁ divyāya namaḥ | 410

ōṁ divyākr̥tayē namaḥ |

ōṁ damāya namaḥ |

ōṁ dīrghavr̥ttāya namaḥ |

ōṁ dīrghabāhavē namaḥ |

ōṁ dīrghadr̥ṣṭayē namaḥ |

ōṁ divaspatayē namaḥ |

ōṁ daṇḍāya namaḥ |

ōṁ damayitrē namaḥ |

ōṁ darpāya namaḥ |

ōṁ dēvasiṁhāya namaḥ | 420

ōṁ dr̥ḍhavratāya namaḥ |

ōṁ durlabhāya namaḥ |

ōṁ durgamāya namaḥ |

ōṁ dīptāya namaḥ |

ōṁ duṣprēkṣyāya namaḥ |

ōṁ divyamaṇḍanāya namaḥ |

ōṁ durōdaraghnāya namaḥ |

ōṁ duḥkhaghnāya namaḥ |

ōṁ durārighnāya namaḥ |

ōṁ diśāmpatayē namaḥ | 430

ōṁ durjayāya namaḥ |

ōṁ dēvasēnēśāya namaḥ |

ōṁ durjñēyāya namaḥ |

ōṁ duratikramāya namaḥ |

ōṁ dambhāya namaḥ |

ōṁ dr̥ptāya namaḥ |

ōṁ dēvarṣayē namaḥ |

ōṁ daivajñāya namaḥ |

ōṁ daivacintakāya namaḥ |

ōṁ dhurandharāya namaḥ | 440

ōṁ dharmaparāya namaḥ |

ōṁ dhanadāya namaḥ |

ōṁ dhr̥tavardhanāya namaḥ |

ōṁ dharmēśāya namaḥ |

ōṁ dharmaśāstrajñāya namaḥ |

ōṁ dhanvinē namaḥ |

ōṁ dharmaparāyaṇāya namaḥ |

ōṁ dhanādhyakṣāya namaḥ |

ōṁ dhanapatayē namaḥ |

ōṁ dhr̥timatē namaḥ | 450

ōṁ dhūtakilbiṣāya namaḥ |

ōṁ dharmahētavē namaḥ |

ōṁ dharmaśūrāya namaḥ |

ōṁ dharmakr̥tē namaḥ |

ōṁ dharmavidē namaḥ |

ōṁ dhruvāya namaḥ |

ōṁ dhātrē namaḥ |

ōṁ dhīmatē namaḥ |

ōṁ dharmacāriṇē namaḥ |

ōṁ dhanyāya namaḥ | 460

ōṁ dhuryāya namaḥ |

ōṁ dhr̥tavratāya namaḥ |

ōṁ nityōtsavāya namaḥ |

ōṁ nityatr̥ptāya namaḥ |

ōṁ nirlēpāya namaḥ |

ōṁ niścalātmakāya namaḥ |

ōṁ niravadyāya namaḥ |

ōṁ nirādhārāya namaḥ |

ōṁ niṣkalaṅkāya namaḥ |

ōṁ nirañjanāya namaḥ | 470

ōṁ nirmamāya namaḥ |

ōṁ nirahaṅkārāya namaḥ |

ōṁ nirmōhāya namaḥ |

ōṁ nirupadravāya namaḥ |

ōṁ nityānandāya namaḥ |

ōṁ nirātaṅkāya namaḥ |

ōṁ niṣprapañcāya namaḥ |

ōṁ nirāmayāya namaḥ |

ōṁ niravadyāya namaḥ |

ōṁ nirīhāya namaḥ | 480

ōṁ nirdarśāya namaḥ |

ōṁ nirmalātmakāya namaḥ |

ōṁ nityānandāya namaḥ |

ōṁ nirjarēśāya namaḥ |

ōṁ nissaṅgāya namaḥ |

ōṁ nigamastutāya namaḥ |

ōṁ niṣkaṇṭakāya namaḥ |

ōṁ nirālambāya namaḥ |

ōṁ niṣpratyūhāya namaḥ |

ōṁ nirudbhavāya namaḥ | 490

ōṁ nityāya namaḥ |

ōṁ niyatakalyāṇāya namaḥ |

ōṁ nirvikalpāya namaḥ |

ōṁ nirāśrayāya namaḥ |

ōṁ nētrē namaḥ |

ōṁ nidhayē namaḥ |

ōṁ naikarūpāya namaḥ |

ōṁ nirākārāya namaḥ |

ōṁ nadīsutāya namaḥ |

ōṁ pulindakanyāramaṇāya namaḥ | 500

ōṁ purujitē namaḥ |

ōṁ paramapriyāya namaḥ |

ōṁ pratyakṣamūrtayē namaḥ |

ōṁ pratyakṣāya namaḥ |

ōṁ parēśāya namaḥ |

ōṁ pūrṇapuṇyadāya namaḥ |

ōṁ puṇyākarāya namaḥ |

ōṁ puṇyarūpāya namaḥ |

ōṁ puṇyāya namaḥ |

ōṁ puṇyaparāyaṇāya namaḥ | 510

ōṁ puṇyōdayāya namaḥ |

ōṁ parañjyōtiṣē namaḥ |

ōṁ puṇyakr̥tē namaḥ |

ōṁ puṇyavardhanāya namaḥ |

ōṁ parānandāya namaḥ |

ōṁ paratarāya namaḥ |

ōṁ puṇyakīrtayē namaḥ |

ōṁ purātanāya namaḥ |

ōṁ prasannarūpāya namaḥ |

ōṁ prāṇēśāya namaḥ | 520

ōṁ pannagāya namaḥ |

ōṁ pāpanāśanāya namaḥ |

ōṁ praṇatārtiharāya namaḥ |

ōṁ pūrṇāya namaḥ |

ōṁ pārvatīnandanāya namaḥ |

ōṁ prabhavē namaḥ |

ōṁ pūtātmanē namaḥ |

ōṁ puruṣāya namaḥ |

ōṁ prāṇāya namaḥ |

ōṁ prabhavāya namaḥ | 530

ōṁ puruṣōttamāya namaḥ |

ōṁ prasannāya namaḥ |

ōṁ paramaspaṣṭāya namaḥ |

ōṁ parāya namaḥ |

ōṁ parivr̥ḍhāya namaḥ |

ōṁ parāya namaḥ |

ōṁ paramātmanē namaḥ |

ōṁ parabrahmaṇē namaḥ |

ōṁ parārthāya namaḥ |

ōṁ priyadarśanāya namaḥ | 540

ōṁ pavitrāya namaḥ |

ōṁ puṣṭidāya namaḥ |

ōṁ pūrtayē namaḥ |

ōṁ piṅgalāya namaḥ |

ōṁ puṣṭivardhanāya namaḥ |

ōṁ pāpahāriṇē namaḥ |

ōṁ pāśadharāya namaḥ |

ōṁ pramattāsuraśikṣakāya namaḥ |

ōṁ pāvanāya namaḥ |

ōṁ pāvakāya namaḥ | 550

ōṁ pūjyāya namaḥ |

ōṁ pūrṇānandāya namaḥ |

ōṁ parātparāya namaḥ |

ōṁ puṣkalāya namaḥ |

ōṁ pravarāya namaḥ |

ōṁ pūrvāya namaḥ |

ōṁ pitr̥bhaktāya namaḥ |

ōṁ purōgamāya namaḥ |

ōṁ prāṇadāya namaḥ |

ōṁ prāṇijanakāya namaḥ | 560

ōṁ pradiṣṭāya namaḥ |

ōṁ pāvakōdbhavāya namaḥ |

ōṁ parabrahmasvarūpāya namaḥ |

ōṁ paramaiśvaryakāraṇāya namaḥ |

ōṁ parardhidāya namaḥ |

ōṁ puṣṭikarāya namaḥ |

ōṁ prakāśātmanē namaḥ |

ōṁ pratāpavatē namaḥ |

ōṁ prajñāparāya namaḥ |

ōṁ prakr̥ṣṭārthāya namaḥ | 570

ōṁ pr̥thuvē namaḥ |

ōṁ pr̥thuparākramāya namaḥ |

ōṁ phaṇīśvarāya namaḥ |

ōṁ phaṇivarāya namaḥ |

ōṁ phaṇāmaṇivibhuṣaṇāya namaḥ |

ōṁ phaladāya namaḥ |

ōṁ phalahastāya namaḥ |

ōṁ phullāmbujavilōcanāya namaḥ |

ōṁ phaḍuccāṭitapāpaughāya namaḥ |

ōṁ phaṇilōkavibhūṣaṇāya namaḥ | 580

ōṁ bāhulēyāya namaḥ |

ōṁ br̥hadrūpāya namaḥ |

ōṁ baliṣṭhāya namaḥ |

ōṁ balavatē namaḥ |

ōṁ balinē namaḥ |

ōṁ brahmēśaviṣṇurūpāya namaḥ |

ōṁ buddhāya namaḥ |

ōṁ buddhimatāṁ varāya namaḥ |

ōṁ bālarūpāya namaḥ |

ōṁ brahmagarbhāya namaḥ | 590

ōṁ brahmacāriṇē namaḥ |

ōṁ budhapriyāya namaḥ |

ōṁ bahuśr̥tāya namaḥ |

ōṁ bahumatāya namaḥ |

ōṁ brahmaṇyāya namaḥ |

ōṁ brāhmaṇapriyāya namaḥ |

ōṁ balapramathanāya namaḥ |

ōṁ brahmaṇē namaḥ |

ōṁ bahurūpāya namaḥ |

ōṁ bahupradāya namaḥ | 600

ōṁ br̥hadbhānutanūdbhūtāya namaḥ |

ōṁ br̥hatsēnāya namaḥ |

ōṁ bilēśāya namaḥ |

ōṁ bahubāhavē namaḥ |

ōṁ balaśrīmatē namaḥ |

ōṁ bahudaityavināśakāya namaḥ |

ōṁ biladvārāntarālasthāya namaḥ |

ōṁ br̥hacchaktidhanurdharāya namaḥ |

ōṁ bālārkadyutimatē namaḥ |

ōṁ bālāya namaḥ | 610

ōṁ br̥hadvakṣasē namaḥ |

ōṁ br̥haddhanuṣē namaḥ |

ōṁ bhavyāya namaḥ |

ōṁ bhōgīśvarāya namaḥ |

ōṁ bhāvyāya namaḥ |

ōṁ bhavanāśāya namaḥ |

ōṁ bhavapriyāya namaḥ |

ōṁ bhaktigamyāya namaḥ |

ōṁ bhayaharāya namaḥ |

ōṁ bhāvajñāya namaḥ | 620

ōṁ bhaktasupriyāya namaḥ |

ōṁ bhuktimuktipradāya namaḥ |

ōṁ bhōginē namaḥ |

ōṁ bhagavatē namaḥ |

ōṁ bhāgyavardhanāya namaḥ |

ōṁ bhrājiṣṇavē namaḥ |

ōṁ bhāvanāya namaḥ |

ōṁ bhartrē namaḥ |

ōṁ bhīmāya namaḥ |

ōṁ bhīmaparākramāya namaḥ | 630

ōṁ bhūtidāya namaḥ |

ōṁ bhūtikr̥tē namaḥ |

ōṁ bhōktrē namaḥ |

ōṁ bhūtātmanē namaḥ |

ōṁ bhuvanēśvarāya namaḥ |

ōṁ bhāvakāya namaḥ |

ōṁ bhīkarāya namaḥ |

ōṁ bhīṣmāya namaḥ |

ōṁ bhāvakēṣṭāya namaḥ |

ōṁ bhavōdbhavāya namaḥ | 640

ōṁ bhavatāpapraśamanāya namaḥ |

ōṁ bhōgavatē namaḥ |

ōṁ bhūtabhāvanāya namaḥ |

ōṁ bhōjyapradāya namaḥ |

ōṁ bhrāntināśāya namaḥ |

ōṁ bhānumatē namaḥ |

ōṁ bhuvanāśrayāya namaḥ |

ōṁ bhūribhōgapradāya namaḥ |

ōṁ bhadrāya namaḥ |

ōṁ bhajanīyāya namaḥ | 650

ōṁ bhiṣagvarāya namaḥ |

ōṁ mahāsēnāya namaḥ |

ōṁ mahōdarāya namaḥ |

ōṁ mahāśaktayē namaḥ |

ōṁ mahādyutayē namaḥ |

ōṁ mahābuddhayē namaḥ |

ōṁ mahāvīryāya namaḥ |

ōṁ mahōtsāhāya namaḥ |

ōṁ mahābalāya namaḥ |

ōṁ mahābhōginē namaḥ | 660

ōṁ mahāmāyinē namaḥ |

ōṁ mēdhāvinē namaḥ |

ōṁ mēkhalinē namaḥ |

ōṁ mahatē namaḥ |

ōṁ munistutāya namaḥ |

ōṁ mahāmānyāya namaḥ |

ōṁ mahānandāya namaḥ |

ōṁ mahāyaśasē namaḥ |

ōṁ mahōrjitāya namaḥ |

ōṁ mānanidhayē namaḥ | 670

ōṁ manōrathaphalapradāya namaḥ |

ōṁ mahādayāya namaḥ |

ōṁ mahāpuṇyāya namaḥ |

ōṁ mahābalaparākramāya namaḥ |

ōṁ mānadāya namaḥ |

ōṁ matidāya namaḥ |

ōṁ mālinē namaḥ |

ōṁ muktāmālāvibhūṣaṇāya namaḥ |

ōṁ manōharāya namaḥ |

ōṁ mahāmukhyāya namaḥ | 680

ōṁ mahardhayē namaḥ |

ōṁ mūrtimatē namaḥ |

ōṁ munayē namaḥ |

ōṁ mahōttamāya namaḥ |

ōṁ mahōpāyāya namaḥ |

ōṁ mōkṣadāya namaḥ |

ōṁ maṅgalapradāya namaḥ |

ōṁ mudākarāya namaḥ |

ōṁ muktidātrē namaḥ |

ōṁ mahābhōgāya namaḥ | 690

ōṁ mahōragāya namaḥ |

ōṁ yaśaskarāya namaḥ |

ōṁ yōgayōnayē namaḥ |

ōṁ yōgiṣṭhāya namaḥ |

ōṁ yamināṁ varāya namaḥ |

ōṁ yaśasvinē namaḥ |

ōṁ yōgapuruṣāya namaḥ |

ōṁ yōgyāya namaḥ |

ōṁ yōganidhayē namaḥ |

ōṁ yaminē namaḥ | 700

ōṁ yatisēvyāya namaḥ |

ōṁ yōgayuktāya namaḥ |

ōṁ yōgavidē namaḥ |

ōṁ yōgasiddhidāya namaḥ |

ōṁ yantrāya namaḥ |

ōṁ yantriṇē namaḥ |

ōṁ yantrajñāya namaḥ |

ōṁ yantravatē namaḥ |

ōṁ yantravāhakāya namaḥ |

ōṁ yātanārahitāya namaḥ | 710

ōṁ yōginē namaḥ |

ōṁ yōgīśāya namaḥ |

ōṁ yōgināṁ varāya namaḥ |

ōṁ ramaṇīyāya namaḥ |

ōṁ ramyarūpāya namaḥ |

ōṁ rasajñāya namaḥ |

ōṁ rasabhāvanāya namaḥ |

ōṁ rañjanāya namaḥ |

ōṁ rañjitāya namaḥ |

ōṁ rāgiṇē namaḥ | 720

ōṁ rucirāya namaḥ |

ōṁ rudrasambhavāya namaḥ |

ōṁ raṇapriyāya namaḥ |

ōṁ raṇōdārāya namaḥ |

ōṁ rāgadvēṣavināśanāya namaḥ |

ōṁ ratnārciṣē namaḥ |

ōṁ rucirāya namaḥ |

ōṁ ramyāya namaḥ |

ōṁ rūpalāvaṇyavigrahāya namaḥ |

ōṁ ratnāṅgadadharāya namaḥ | 730

ōṁ ratnabhūṣaṇāya namaḥ |

ōṁ ramaṇīyakāya namaḥ |

ōṁ rucikr̥tē namaḥ |

ōṁ rōcamānāya namaḥ |

ōṁ rañjitāya namaḥ |

ōṁ rōganāśanāya namaḥ |

ōṁ rājīvākṣāya namaḥ |

ōṁ rājarājāya namaḥ |

ōṁ raktamālyānulēpanāya namaḥ |

ōṁ rājadvēdāgamastutyāya namaḥ | 740

ōṁ rajaḥsattvaguṇānvitāya namaḥ |

ōṁ rajanīśakalāramyāya namaḥ |

ōṁ ratnakuṇḍalamaṇḍitāya namaḥ |

ōṁ ratnasanmauliśōbhāḍhyāya namaḥ |

ōṁ raṇanmañjīrabhūṣaṇāya namaḥ |

ōṁ lōkaikanāthāya namaḥ |

ōṁ lōkēśāya namaḥ |

ōṁ lalitāya namaḥ |

ōṁ lōkanāyakāya namaḥ |

ōṁ lōkarakṣāya namaḥ | 750

ōṁ lōkaśikṣāya namaḥ |

ōṁ lōkalōcanarañjitāya namaḥ |

ōṁ lōkabandhavē namaḥ |

ōṁ lōkadhātrē namaḥ |

ōṁ lōkatrayamahāhitāya namaḥ |

ōṁ lōkacūḍāmaṇayē namaḥ |

ōṁ lōkavandyāya namaḥ |

ōṁ lāvaṇyavigrahāya namaḥ |

ōṁ lōkādhyakṣāya namaḥ |

ōṁ līlāvatē namaḥ | 760

ōṁ lōkōttaraguṇānvitāya namaḥ |

ōṁ variṣṭhāya namaḥ |

ōṁ varadāya namaḥ |

ōṁ vaidyāya namaḥ |

ōṁ viśiṣṭāya namaḥ |

ōṁ vikramāya namaḥ |

ōṁ vibhavē namaḥ |

ōṁ vibudhāgracarāya namaḥ |

ōṁ vaśyāya namaḥ |

ōṁ vikalpaparivarjitāya namaḥ | 770

ōṁ vipāśāya namaḥ |

ōṁ vigatātaṅkāya namaḥ |

ōṁ vicitrāṅgāya namaḥ |

ōṁ virōcanāya namaḥ |

ōṁ vidyādharāya namaḥ |

ōṁ viśuddhātmanē namaḥ |

ōṁ vēdāṅgāya namaḥ |

ōṁ vibudhapriyāya namaḥ |

ōṁ vacaskarāya namaḥ |

ōṁ vyāpakāya namaḥ | 780

ōṁ vijñāninē namaḥ |

ōṁ vinayānvitāya namaḥ |

ōṁ vidvattamāya namaḥ |

ōṁ virōdhighnāya namaḥ |

ōṁ vīrāya namaḥ |

ōṁ vigatarāgavatē namaḥ |

ōṁ vītabhāvāya namaḥ |

ōṁ vinītātmanē namaḥ |

ōṁ vēdagarbhāya namaḥ |

ōṁ vasupradāya namaḥ | 790

ōṁ viśvadīptayē namaḥ |

ōṁ viśālākṣāya namaḥ |

ōṁ vijitātmanē namaḥ |

ōṁ vibhāvanāya namaḥ |

ōṁ vēdavēdyāya namaḥ |

ōṁ vidhēyātmanē namaḥ |

ōṁ vītadōṣāya namaḥ |

ōṁ vēdavidē namaḥ |

ōṁ viśvakarmaṇē namaḥ |

ōṁ vītabhayāya namaḥ | 800

ōṁ vāgīśāya namaḥ |

ōṁ vāsavārcitāya namaḥ |

ōṁ vīradhvaṁsāya namaḥ |

ōṁ viśvamūrtayē namaḥ |

ōṁ viśvarūpāya namaḥ |

ōṁ varāsanāya namaḥ |

ōṁ viśākhāya namaḥ |

ōṁ vimalāya namaḥ |

ōṁ vāgminē namaḥ |

ōṁ viduṣē namaḥ | 810

ōṁ vēdadharāya namaḥ |

ōṁ vaṭavē namaḥ |

ōṁ vīracūḍāmaṇayē namaḥ |

ōṁ vīrāya namaḥ |

ōṁ vidyēśāya namaḥ |

ōṁ vibudhāśrayāya namaḥ |

ōṁ vijayinē namaḥ |

ōṁ vinayinē namaḥ |

ōṁ vētrē namaḥ |

ōṁ varīyasē namaḥ | 820

ōṁ virajasē namaḥ |

ōṁ vasavē namaḥ |

ōṁ vīraghnāya namaḥ |

ōṁ vijvarāya namaḥ |

ōṁ vēdyāya namaḥ |

ōṁ vēgavatē namaḥ |

ōṁ vīryavatē namaḥ |

ōṁ vaśinē namaḥ |

ōṁ varaśīlāya namaḥ |

ōṁ varaguṇāya namaḥ | 830

ōṁ viśōkāya namaḥ |

ōṁ vajradhārakāya namaḥ |

ōṁ śarajanmanē namaḥ |

ōṁ śaktidharāya namaḥ |

ōṁ śatr̥ghnāya namaḥ |

ōṁ śikhivāhanāya namaḥ |

ōṁ śrīmatē namaḥ |

ōṁ śiṣṭāya namaḥ |

ōṁ śucayē namaḥ |

ōṁ śuddhāya namaḥ | 840

ōṁ śāśvatāya namaḥ |

ōṁ śr̥tisāgarāya namaḥ |

ōṁ śaraṇyāya namaḥ |

ōṁ śubhadāya namaḥ |

ōṁ śarmaṇē namaḥ |

ōṁ śiṣṭēṣṭāya namaḥ |

ōṁ śubhalakṣaṇāya namaḥ |

ōṁ śāntāya namaḥ |

ōṁ śūladharāya namaḥ |

ōṁ śrēṣṭhāya namaḥ | 850

ōṁ śuddhātmanē namaḥ |

ōṁ śaṅkarāya namaḥ |

ōṁ śivāya namaḥ |

ōṁ śitikaṇṭhātmajāya namaḥ |

ōṁ śūrāya namaḥ |

ōṁ śāntidāya namaḥ |

ōṁ śōkanāśanāya namaḥ |

ōṁ ṣāṇmāturāya namaḥ |

ōṁ ṣaṇmukhāya namaḥ |

ōṁ ṣaḍguṇaiśvaryasamyutāya namaḥ | 860

ōṁ ṣaṭcakrasthāya namaḥ |

ōṁ ṣaḍūrmighnāya namaḥ |

ōṁ ṣaḍaṅgaśrutipāragāya namaḥ |

ōṁ ṣaḍbhāvarahitāya namaḥ |

ōṁ ṣaṭkāya namaḥ |

ōṁ ṣaṭśāstrasmr̥tipāragāya namaḥ |

ōṁ ṣaḍvargadātrē namaḥ |

ōṁ ṣaḍgrīvāya namaḥ |

ōṁ ṣaḍarighnē namaḥ |

ōṁ ṣaḍāśrayāya namaḥ | 870

ōṁ ṣaṭkirīṭadharāya namaḥ

ōṁ śrīmatē namaḥ |

ōṁ ṣaḍādhārāya namaḥ |

ōṁ ṣaṭkramāya namaḥ |

ōṁ ṣaṭkōṇamadhyanilayāya namaḥ |

ōṁ ṣaṇḍatvaparihārakāya namaḥ |

ōṁ sēnānyē namaḥ |

ōṁ subhagāya namaḥ |

ōṁ skandāya namaḥ |

ōṁ surānandāya namaḥ | 880

ōṁ satāṁ gatayē namaḥ |

ōṁ subrahmaṇyāya namaḥ |

ōṁ surādhyakṣāya namaḥ |

ōṁ sarvajñāya namaḥ |

ōṁ sarvadāya namaḥ |

ōṁ sukhinē namaḥ |

ōṁ sulabhāya namaḥ |

ōṁ siddhidāya namaḥ |

ōṁ saumyāya namaḥ |

ōṁ siddhēśāya namaḥ | 890

ōṁ siddhisādhanāya namaḥ |

ōṁ siddhārthāya namaḥ |

ōṁ siddhasaṅkalpāya namaḥ |

ōṁ siddhasādhavē namaḥ |

ōṁ surēśvarāya namaḥ |

ōṁ subhujāya namaḥ |

ōṁ sarvadr̥śē namaḥ |

ōṁ sākṣiṇē namaḥ |

ōṁ suprasādāya namaḥ |

ōṁ sanātanāya namaḥ | 900

ōṁ sudhāpatayē namaḥ |

ōṁ svayañjyōtiṣē namaḥ |

ōṁ svayambhuvē namaḥ |

ōṁ sarvatōmukhāya namaḥ |

ōṁ samarthāya namaḥ |

ōṁ satkr̥tayē namaḥ |

ōṁ sūkṣmāya namaḥ |

ōṁ sughōṣāya namaḥ |

ōṁ sukhadāya namaḥ |

ōṁ suhr̥dē namaḥ | 910

ōṁ suprasannāya namaḥ |

ōṁ suraśrēṣṭhāya namaḥ |

ōṁ suśīlāya namaḥ |

ōṁ satyasādhakāya namaḥ |

ōṁ sambhāvyāya namaḥ |

ōṁ sumanasē namaḥ |

ōṁ sēvyāya namaḥ |

ōṁ sakalāgamapāragāya namaḥ |

ōṁ suvyaktāya namaḥ |

ōṁ saccidānandāya namaḥ | 920

ōṁ suvīrāya namaḥ |

ōṁ sujanāśrayāya namaḥ |

ōṁ sarvalakṣaṇasampannāya namaḥ |

ōṁ satyadharmaparāyaṇāya namaḥ |

ōṁ sarvadēvamayāya namaḥ |

ōṁ satyāya namaḥ |

ōṁ sadā mr̥ṣṭānnadāyakāya namaḥ |

ōṁ sudhāpinē namaḥ |

ōṁ sumatayē namaḥ |

ōṁ satyāya namaḥ | 930

ōṁ sarvavighnavināśanāya namaḥ |

ōṁ sarvaduḥkhapraśamanāya namaḥ |

ōṁ sukumārāya namaḥ |

ōṁ sulōcanāya namaḥ |

ōṁ sugrīvāya namaḥ |

ōṁ sudhr̥tayē namaḥ |

ōṁ sārāya namaḥ |

ōṁ surārādhyāya namaḥ |

ōṁ suvikramāya namaḥ |

ōṁ surārighnē namaḥ | 940

ōṁ svarṇavarṇāya namaḥ |

ōṁ sarparājāya namaḥ |

ōṁ sadāśucayē namaḥ |

ōṁ saptārcirbhuvē namaḥ |

ōṁ suravarāya namaḥ |

ōṁ sarvāyudhaviśāradāya namaḥ |

ōṁ hasticarmāmbarasutāya namaḥ |

ōṁ hastivāhanasēvitāya namaḥ |

ōṁ hastacitrāyudhadharāya namaḥ |

ōṁ hr̥tāghāya namaḥ | 950

ōṁ hasitānanāya namaḥ |

ōṁ hēmabhūṣāya namaḥ |

ōṁ haridvarṇāya namaḥ |

ōṁ hr̥ṣṭidāya namaḥ |

ōṁ hr̥ṣṭivardhanāya namaḥ |

ōṁ hēmādribhidē namaḥ |

ōṁ haṁsarūpāya namaḥ |

ōṁ huṅkārahatakilbiṣāya namaḥ |

ōṁ himādrijātātanujāya namaḥ |

ōṁ harikēśāya namaḥ | 960

ōṁ hiraṇmayāya namaḥ |

ōṁ hr̥dyāya namaḥ |

ōṁ hr̥ṣṭāya namaḥ |

ōṁ harisakhāya namaḥ |

ōṁ haṁsāya namaḥ |

ōṁ haṁsagatayē namaḥ |

ōṁ haviṣē namaḥ |

ōṁ hiraṇyavarṇāya namaḥ |

ōṁ hitakr̥tē namaḥ |

ōṁ harṣadāya namaḥ | 970

ōṁ hēmabhūṣaṇāya namaḥ |

ōṁ harapriyāya namaḥ |

ōṁ hitakarāya namaḥ |

ōṁ hatapāpāya namaḥ |

ōṁ harōdbhavāya namaḥ |

ōṁ kṣēmadāya namaḥ |

ōṁ kṣēmakr̥tē namaḥ |

ōṁ kṣēmyāya namaḥ |

ōṁ kṣētrajñāya namaḥ |

ōṁ kṣāmavarjitāya namaḥ | 980

ōṁ kṣētrapālāya namaḥ |

ōṁ kṣamādhārāya namaḥ |

ōṁ kṣēmakṣētrāya namaḥ |

ōṁ kṣamākarāya namaḥ |

ōṁ kṣudraghnāya namaḥ |

ōṁ kṣāntidāya namaḥ |

ōṁ kṣēmāya namaḥ |

ōṁ kṣitibhūṣāya namaḥ |

ōṁ kṣamāśrayāya namaḥ |

ōṁ kṣālitāghāya namaḥ | 990

ōṁ kṣitidharāya namaḥ |

ōṁ kṣīṇasaṁrakṣaṇakṣamāya namaḥ |

ōṁ kṣaṇabhaṅgurasannaddhaghanaśōbhikapardakāya namaḥ |

ōṁ kṣitibhr̥nnāthatanayāmukhapaṅkajabhāskarāya namaḥ |

ōṁ kṣatāhitāya namaḥ |

ōṁ kṣarāya namaḥ |

ōṁ kṣantrē namaḥ |

ōṁ kṣatadōṣāya namaḥ |

ōṁ kṣamānidhayē namaḥ |

ōṁ kṣapitākhilasantāpāya namaḥ |

ōṁ kṣapānāthasamānanāya namaḥ | 1000

The Sanskrit version of the Subramanya Sahasranama can be found @ https://sanskritdocuments.org/doc_subrahmanya/subrasahasra.pdf

Listen to Subramanya Sahasranama:

GF’ Blessings.