Surya Mandala Stotram (For purification and destroying all sins)

Hari Om

Sri Gurubyoh Namah|

Sri Matre Namah|

Surya Mandala Stotram, which is also known as Surya Mandala Ashtakam is a very rare and powerful prayer addressed to the Solar System. Many have misunderstood that this stotra is part of Navagraha mantras on Lord Surya. This Surya Mandala Stotra was taught to Arjuna By Lord Krishna (Bhavishya Purana).

One who recites this good hymn (Sustotram) with devotion, gets purified, destroys all his sins thereby and will reach the world of the Sun.

Surya Mandala Stotram

namō:’stu sūryāya sahasraraśmayē

sahasraśākhānvita sambhavātmanē |

sahasrayōgōdbhava bhāvabhāginē

sahasrasaṅkhyāyudhadhāriṇē namaḥ || 1 ||

yanmaṇḍalaṁ dīptikaraṁ viśālaṁ |

ratnaprabhaṁ tīvramanādi rūpam |

dāridrya duḥkhakṣayakāraṇaṁ ca |

punātu māṁ tatsaviturvarēṇyam || 2 ||

yanmaṇḍalaṁ dēvagaṇaiḥ supūjitaṁ |

vipraiḥ stutaṁ bhāvanamuktikōvidam |

taṁ dēvadēvaṁ praṇamāmi sūryaṁ |

punātu māṁ tatsaviturvarēṇyam || 3 ||

yanmaṇḍalaṁ jñānaghanantvagamyaṁ |

trailōkya pūjyaṁ triguṇātma rūpam |

samasta tējōmaya divyarūpaṁ |

punātu māṁ tatsaviturvarēṇyam || 4 ||

yanmaṇḍalaṁ gūḍhamati prabōdhaṁ |

dharmasya vr̥ddhiṁ kurutē janānām |

yatsarva pāpakṣayakāraṇaṁ ca |

punātu māṁ tatsaviturvarēṇyam || 5 ||

yanmaṇḍalaṁ vyādhivināśadakṣaṁ |

yadr̥gyajuḥ sāmasu sampragītam |

prakāśitaṁ yēna ca bhūrbhuvaḥ svaḥ |

punātu māṁ tatsaviturvarēṇyam || 6 ||

yanmaṇḍalaṁ vēdavidō vadanti |

gāyanti yaccāraṇasiddhasaṅghāḥ |

yadyōginō yōgajuṣāṁ ca saṅghāḥ |

punātu māṁ tatsaviturvarēṇyam || 7 ||

yanmaṇḍalaṁ sarvajanaiśca pūjitaṁ |

jyōtiścakuryādiha martyalōkē |

yatkāla kālādyamarādi rūpaṁ |

punātu māṁ tatsaviturvarēṇyam || 8 ||

yanmaṇḍalaṁ viṣṇucaturmukhākhyaṁ |

yadakṣaraṁ pāpaharaṁ janānām |

yatkālakalpakṣayakāraṇaṁ ca |

punātu māṁ tatsaviturvarēṇyam || 9 ||

yanmaṇḍalaṁ viśvasr̥jaṁ prasiddhaṁ |

utpatti rakṣa pralaya pragalbham |

yasmin jagatsaṁharatē:’khilaṁ ca |

punātu māṁ tatsaviturvarēṇyam || 10 ||

yanmaṇḍalaṁ sarvagatasya viṣṇōḥ |

ātmā paraṁ dhāma viśuddhatattvam |

sūkṣmāntarairyōgapathānugamyaṁ |

punātu māṁ tatsaviturvarēṇyam || 11 ||

yanmaṇḍalaṁ vēdavidōpagītaṁ |

yadyōgināṁ yōga pathānugamyam |

tatsarva vēdyaṁ praṇamāmi sūryaṁ |

punātu māṁ tatsaviturvarēṇyam || 12 ||

sūryamaṇḍalasu stōtraṁ yaḥ paṭhētsatataṁ naraḥ |

sarvapāpaviśuddhātmā sūryalōkē mahīyatē ||

iti śrī bhaviṣyōttarapurāṇē śrī kr̥ṣṇārjuna saṁvādē sūryamaṇḍala stōtraṁ sampūrṇam|

For listening to this stotra in Video:

Sri Siva Surya Narayanaya Namah||

Om Tat Sat.

GF’ Blessings….. 🙏😊✋️